Een onbekend Indisch tooneelstuk (gopālakelicandrikā)
90
GOPALAKELICANDRIKA.
prakaéam | y
no me sandhya vidheya sumukhi muriipate^ valekasyevax) yena
kuryani éraddham éikhayarn na ca mama bhavita hanir asya vyapaye |
masad arvak 2) tathaisa bhagavati bhavita bhüyasï mürdhadese
5 dadhno dharaviyoge ksanam api subhage vepate manasani me J
srïrad ha |
bhavatu | pïyatam yathecchani dadhi | tadanyaikakhandani dadhidharam prayacchati | apara tadïyam eva rajjum adaya ha(sta)bandhariayopasthita J
io jayantah |
hastabandhanam api prayaéah karisyati | karotu nama |
sukham duhkham tübhayam api dhatra sarirasya nirmitam | sarïrabadhad" api dadhiksatim kartum na sakto 'smi | na sabhilaso ganayati kastam j tatha hi | 15 alitatir aravindagandhalubdha
'mukulamukhe 'py usüa dinatyaye | pariharati na cetasapi sangani kamalavanasya bhiya kadapi hi || srïradhe | kim api kurvantu 3) namaitah | naham ïsad api dadhi 20 tyajami |
anucitam idam bhavatya visvasenagatasyadya | samupeksanam mamaisa prakrtir naivatipunya nama ||
érïradha |
balyad yena samraksitah samprati dadbilobhena tam vihaya mam 25 upagato 'dhuna mam kim upakarisyati |
jayantah |
ha' kastam | ubhayabhrasto jato 'liam | bhavatu | krsnam upattaye4) tavat | svaminn adyaisa jayanto visamavastham gato vartate ] éakhabaddhaéikho janopahasito nagnïkrtah sarvato 30 rajjva baddhakaro vimuktakavarah sikto hi dadhnah kanaih | ' dandaghatanitamba — C vikalo yah prak tvaya5) lalitah svaminn adya jayanta esa visama- vastham gato vartate ||
krsnah |
jayanta | kim aparaddham tvaya gopïjananam j
35 jay-antah |
na kim api svamin | vrtha baddho 'sini |
!) sic; woordsplitsing en beteekenis? (munipater büle kasyeva?) 2) arghak of ardyak 3) kurdhantu (uit kurvvantu) *) Met zeker: upaddaye hs. °) laya