Een onbekend Indisch tooneelstuk (gopālakelicandrikā)
gopalakelicandeika.
krsnah |
srïradhaéaranam yahi J
jayantah |
ko 'nyah karoti vayasya J srutam na bhavata |
5 (krsnah I ) bhana kim |
(jayantah | )
srüyatam srüyatam vayasya I
garalam vamati vyalï janaikaprananasanam | 10 . vyalïkavalitam ksetram kodravanam visayate ||
atah sarva asyah J) sakhyah samprati visavahinyah santi | abhagyena matir jata mama padam vimucyate |
prayato dadhi sambhoktum gopakanyavisambudhau ||
evam krïdaty2) akaée I
is bho bho gopatmajah | vatsas tavat sïmanam ullanghya kva gata
iti na jnayante | tatha hi |
graiveyodagmghanta-3) dhvanir 3) api bhagavann eti karnatithitvam
padanyasotthapista- takavimalarajo vyanase nabhrajaiam
düiad evavaloke4) • na4) carati tatinï nïrakallolamala
20 nauvairunagradürva 5) kva 6) nu khalu surabhr- éavanih — ^ ||
krsnah sasankam j
aho drsyatam | kamsaprahita raksoganah prayas caranti vipinantaresu j yatha naivoparodham kuryus tatha vidheyani | iti sambhranta vatsan 7) palayitum pravrttah |
25 krsnah srïradham prati I
cintamaniphalake me sundari hairaï tanuh kapi I
jatatim 8) gata nitanta 9) premna samropita hy antah || api ca |
asmin dadhini manojna smarasitaksodaniksepat | 30 jata kapi éikharinï nayane na vismarati 10) ||
vayam tu vatsanvesanaya gacchamo | bhavatïbhir api devïyatram nirvartya yathasukham asmin pradese visrabhyagamyatam | iti nisamya
1) svasyOs(?) 2) krldati | ; moet wel als loc. abs. beschouwd worden. 3) sic; steekt er adhvanih in, gelijkwaardig met nn dhvanih? i) Of "lokena te verbinden? 5) Bedorven. 6) ? Hs. naar 't schijnt 7.v I) vatsayah S) sic. fl) ]. °lam ? 10) Corrupt ? metrum ?